A 578-9 Sārasvata
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 578/9
Title: Sārasvata
Dimensions: 31 x 11.6 cm x 287 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 1/1393
Remarks: with Laghubhāṣya by Raghunātha, pūrvārdha; A 578/7-9=
Reel No. A 578-9 Inventory No. 62618
Title Sārasvatalaghubhāṣya
Subject Vyākaraṇa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Paper
State Incomplete
Size 31 x 11.6 cm
Folios 286
Lines per Folio 10-12
Foliation Numerals in both margins of the verso side.
Owner / Deliverer NAK
Place of Deposit NAK
Accession No. 1-1393
Used for edition no/yes
Manuscript Features
The 1-6,86-89,93-105,239,265 and 270 folios are missing.
The 131and 291folios are double number.
Excerpts
Beginning
<ref name="ftn1">The folios are losing before 7</ref>pūrvasūtram anuvarttate | akārādayaḥ samānasaṃjñā (!) syuḥ | atrādau vikalpāḥ saṃbhavaṃti | anarthakaṃ 1 | sādhvanuśāsanaṃ 2 prayoganiyamārthaṃ 3 ādeśārthaṃ 4 āgamārthaṃ 5 viśeṣaṇārthaṃ 6 tadguṇadhyāropaṇārthaṃ 7 saṃjñarthaṃ iti 8 | tatrānarthakābhidhānaṃ bhramād ārāpadoṣā|d(!)anavadhānād aśakter vā bhavati | navaitac ctuthyaṃ(!) bhagavatyāḥ sarasvatyāḥ saṃbhavati | sarasvatī hi maṃgalapūrvakaṃ mahatā praṇidhānena sūtrāṇi praṇītavatī tatrāśakyaṃ varṇenāpyanarthakena bhavituṃ kiṃ punar iyatā sūtreṇāsādhvanuśāsanam api na bhavati siddhatvāt tasya | samānaṃ mānaṃ yeṣām iti samānarūpatvāt samānaśabdasyāpūrvasūtreṇākārādīnāṃ | nā ʼpi prayoganiyamārthaṃ | yatra hi sahasrayogaprasaṃgas tatra niyamakāryyaḥ | na vā ʼkārādīnāṃ samānaśabdasya ca sahaprayogaprasaṃgaḥ | saṃjñāpraṇayanāt prāg asaṃbhavāt | (uttarakāse) tu samānaśabdenaiva gatārthatāt | kiṃ ca prayoganiyamārtham ārabhyate | prāg dhātor iti | saṃjñāniyamoyaṃ na prayoganiyamaḥ | prāk prayujyamānā eva upasargasaṃjñāḥ syur iti | kāsādipratyayād ām | krasambhūpara ityayam api na kālaprayoganiyamaḥ | (fol.7r1-8)
End
atrayaṃ(!) niṣkarṣāḥ akhaṃḍavākyapakṣe tad evedaṃ vākyam iti pratyabhaijñānāt
tatra jātir nābhyupeyate yadi tu pratyuccāraṇaṃ bhedo bhyupeyate pratyabhijñā tu jati(!)viṣayā tadā ʼkhaṃḍavākyaniṣṭhaikā jātiḥ svīkāryā saiva ca vācakā(!) lāghavāt anye paṅṣās tu prakriyādaśāyāṃ tatra tatropayujyaṃte aṣṭāpyete nipātyāḥ utpattāder abhāvāt na tu jñātaḥ śabdo naṣṭeḥ(!) śabda iti pratīteḥ kathaṃ śabdasya nityatvam iti cet na pratīter vyaṃjakadhvaniviṣayatve nānyathā(siddhatvāpas tvayoktaḥ śabdaḥ sa evāya(!) mayocyata iti pratyabhijñānāc ca na vātiviṣayā sā vyakter āpy(!)abhedapratyabhijñānāt lāghavāc ca anyathā tāvatāṃ prāgbhāvanāpradhvaṃsānāṃ ca svīkāre gauraṃ nanu nanu tvayāpy abhivyaṃjakadhvanes tebhyupeyā(!) iti tulyaṃ gauravam iti cet ucyate varṇānabhivyaṃjakadhvanis tāvat tvayāpy abhyupeyaḥ sa evādṛṣṭādisahakāreṇa varṇābhivyaṃjako ʼsmābhir agīkriyate(!) na tu mayā varṇātmaka eva dhvanir ucyate iti ce(nna ) dhvanivarṇāyor bhedadarśanāt atikaulāhale(hare) varṇānupalabdhāvapi dhvanigrahaṇadarśanāt abhede tu varṇānupalabdhu dhvaner anupalabdhiprasaṃga iti saṃkṣepaḥ nāmarūpe vyākaraṇīti(śkratykto)vācyavācakarūpeṇa dvividho brahmaṇo vivattaḥ(!) adya śātrāṃtare vicāritaḥ aṃtyaḥ śabdaśāstre tathā ca dhvaniviśeṣāvacchinnaṃ brahmaiva vācakaṃ vyaktiviśeṣāvacchinnaṃ vākyam iti phalitaṃ itthaṃ ca vedāṃtavyākaraṇayor eka eva siddhāṃta iti dik
hāṭakeśapurasthāyī (vināyakastato ʼkarot
raghunāthābhidho vyākhyāṃ samāsānāṃ ca nāgaraḥ || ||
(fol.309v1-310r5 )
Colophon
iti sarasvatīsūtravivaraṇo laghubhāṣye raghunāthakṛtau pūrvārddhṃ samāptaṃ ||
(fol.310r5)
Microfilm Details
Reel No. A 578/9
Date of Filming 23-05-1973
Exposures 288
Used Copy Kathmandu
Type of Film positive
Remarks The 43,252 and 281 folios are twice filmed.
Catalogued by BK
Date 11-17-2003
Bibliography
<references/>